B 394-34 Śivatāṇḍavastotra

Manuscript culture infobox

Filmed in: B 394/34
Title: Śivatāṇḍavastotra
Dimensions: 25.7 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1064
Remarks:

Reel No. B 394/34

Inventory No. 66978

Title Śivatāṇḍavastotra

Remarks

Author attributed to Rāvaṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 11.5 cm

Binding Hole

Folios 7

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śi. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1064

Manuscript Features

There are two exposures of fols. 5v–6r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

jaṭāṭavīgalajjalapravāhavāvitasthale
gale [ʼ]valaṃkalamvitāṃ bhujaṅgatuṅgamālikāṃ ||
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
cakāra caṇḍatāṃḍavaṃ tanotu naḥ śivaḥ śivam || 1 || (fol. 1v1–4)

End

pracaṇḍavāḍavānalaprabhāśubhapracārinī
mahāṣṭasiddhikāminī janābahūtajalpanā ||
vimuktavāmalocanā vivāhakālikadhvaniḥ
śiveti maṃtrabhūṣaṇā jagajjayāya jāyatāṃ || 15 || (fol. 6r2–5)

Colophon

iti śrīrāvaṇaviracitaṃ śivatāṇḍavastotra[ṃ] samāptaṃ ||    ||

idaṃ hi nityam evam uktam muttamottamaṃ stavaṃ
stavaṃ paṭhan smaran bruvan naro viśuddhim eti santataṃ ||
hare gurau subhaktim āśu yāti nānyathā mati-
vimohanaṃ hi dehināṃ suśaṃkarasya cintanam || 1 ||

pūjāvasanāsamaye daśavaktragītaṃ
yaḥ śaṃbhupūjanam idaṃ paṭhati pradoṣe ||
tasya sthirāṃ rathagajendraturaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhīṃ pradadātu śaṃbhuḥ || 2 || (fol. 6r5–7r3)

Microfilm Details

Reel No. B 394/34

Date of Filming 13-02-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-01-2011