B 394-34 Śivatāṇḍavastotra
Manuscript culture infobox
Filmed in: B 394/34
Title: Śivatāṇḍavastotra
Dimensions: 25.7 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1064
Remarks:
Reel No. B 394/34
Inventory No. 66978
Title Śivatāṇḍavastotra
Remarks
Author attributed to Rāvaṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.7 x 11.5 cm
Binding Hole
Folios 7
Lines per Folio 5
Foliation figures on the verso; in the upper left-hand margin under the abbreviation śi. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1064
Manuscript Features
There are two exposures of fols. 5v–6r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
jaṭāṭavīgalajjalapravāhavāvitasthale
gale [ʼ]valaṃkalamvitāṃ bhujaṅgatuṅgamālikāṃ ||
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
cakāra caṇḍatāṃḍavaṃ tanotu naḥ śivaḥ śivam || 1 || (fol. 1v1–4)
End
pracaṇḍavāḍavānalaprabhāśubhapracārinī
mahāṣṭasiddhikāminī janābahūtajalpanā ||
vimuktavāmalocanā vivāhakālikadhvaniḥ
śiveti maṃtrabhūṣaṇā jagajjayāya jāyatāṃ || 15 || (fol. 6r2–5)
Colophon
iti śrīrāvaṇaviracitaṃ śivatāṇḍavastotra[ṃ] samāptaṃ || ||
idaṃ hi nityam evam uktam muttamottamaṃ stavaṃ
stavaṃ paṭhan smaran bruvan naro viśuddhim eti santataṃ ||
hare gurau subhaktim āśu yāti nānyathā mati-
vimohanaṃ hi dehināṃ suśaṃkarasya cintanam || 1 ||
pūjāvasanāsamaye daśavaktragītaṃ
yaḥ śaṃbhupūjanam idaṃ paṭhati pradoṣe ||
tasya sthirāṃ rathagajendraturaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhīṃ pradadātu śaṃbhuḥ || 2 || (fol. 6r5–7r3)
Microfilm Details
Reel No. B 394/34
Date of Filming 13-02-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 21-01-2011